Getting My bhairav kavach To Work

Wiki Article



गणाराट पातु जिह्वायामबिस्टाबीह शक्तिबी: सहा

आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥

ಗುಲ್ಫೌ ಚ ಪಾದುಕಾಸಿದ್ಧಃ ಪಾದಪೃಷ್ಠಂ ಸುರೇಶ್ವರಃ

पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥

सम्पूजकः शुचिस्नातः भक्तियुक्तः समाहितः ।

विराट्छन्दः सुविज्ञेयं महाकालस्तु देवता ।

लज्जाबीजं तथा विद्यान्मुक्तिदं परिकीर्तितम् get more info ॥ ९॥

सर्वदा पातु ह्रीं बीजं बाह्वोर्युगलमेव च ॥

धारयेत् पाठयेद्वापि सम्पठेद्वापि नित्यशः

बाटुकं कवचं दिव्यं शृणु मत्प्राणवल्लभे ।

कवचस्मरणाद्देवि सर्वत्र विजयी भवेत् ।

 

संहारभैरवः पातु दिश्यैशान्यां महेश्वरः

Report this wiki page